Indiai Nyelvek és Írásfajták/8-Ligatúragyűjtemény
2009.08.28
a= अ aa, vagy A (á) = आ i = इ ii, vagy I (í) = ई
u = उ uu, vagy U = ऊ
R = ऋ RR = ॠ IR, vagy iiR = ईृ
aM = अं aH = अः
k = क् ka = क kaa, vagy kA = का
ki = कि kii, vagy kI (í) = की ku = कु kuu, vagy kU (ú) = कू
ke = के kai (ké) = कै ko = को kau (kó) = कौ
k+kh = kkh = क्ख्és k+k+h = kkh = क्ख्
k+g = kg = क्ग् k+gh = kgh = क्घ् k+G = kG = क्ङ्
k+c = kc = kc क्च् k+ch = क्छ्és k+c+h = kch = क्छ्
k+j = kj (k+dzs) = क्ज्
k+jh = kjh (k+dzs+h) = क्झ्és k+j+h = kjh (k+dzs+h) = क्झ्
k+J = kJ = क्ञ् k+T = kT = क्ट् k+Th = kTh = क्ठ्
k+t = kt = क्त् k+th = kth = क्थ् k+T+Th = kTTh = क्ट्ठ्
k+d = kd = क्द् k+D = kD = क्ड् k+Dh = kDh = क्ढ्
k+dh = kdh = क्ध् k+n = kn = क्न् k+m = km = क्म्
k+p = kp = क्प् k+ph = kph = क्फ् k+b = kb = क्ब्
k+bh = kbh = क्भ् k+y = ky = क्य् k+r = kr = क्र्
k+z (vagy k+sh) = kz (vagy ksh) = क्श्
k+S (vagy k+shh) = kS (vagy kshh) = क्ष्
k+s = ks = क्स् k+h = kh = ख् kkh kh h = क्ख्ख्ह्
A mappában található képek előnézete India
Hozzászólások
Hozzászólások megtekintése
Nincs új bejegyzés.